Śākyasiṃhastotram (navagrahakṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (नवग्रहकृतम्)

śākyasiṃhastotram


navagrahakṛtam


praṇamāmi jinaṃ sugataṃ satataṃ tapanīyahiraṇyaśarīracchavim |

varacakravibhūṣitapāṇitalaṃ sasurāsuramānuṣapāpaharam || 1 ||


praṇamāmi munīndraguruṃ lalitaṃ satatākulanirjitamārabalam |

daśapāramitāpratibodhakaraṃ caturrāryavibodhakaraṃ sukaram || 2 ||



praṇamāmi hitaṅkaradevanaraṃ sanarāmarapūjitadevavaram |

amarādikaṣaḍgatihaityakaraṃ sajarājanimṛtyubhayādiharam || 3 ||



praṇamāmi sukhākarabodhibharaṃ svasukhaṃ pradadau karuṇāśayataḥ |

paraduḥkhamasahya cakāra janurgatadoṣanirākulaśākyakule || 4 ||



praṇamāmi ca lokahitāya gṛhaṃ vijahau pitaraṃ ramaṇīsahitam |

hayakaṇṭhakachandakadevavṛto mudito'bhyagamat suvane vijane || 5 ||



praṇamāmi tapovanasubhramitaṃ pracakāra ca yastu maharṣigaṇān |

caturāryakabrahmavihāraparān sugatasmaraṇaikatapovratikān || 6 ||



praṇamāmi mahādrumamūlavare sutṛṇāsanasaṃśritavajradharam |

śatakoṭisumārabalāstraharaṃ śatasaṃkhyatathāgataputravṛtam || 7||



praṇamāmi ca mallikapañcaśatā vaṇijaḥ pratipālanameva kṛtāḥ |

vaṇijārpitapañcasudhānayakaṃ śubhapāyasabhojanabhakṣakṛtam || 8 ||



praṇamāmi suvartitadharmavaraṃ mṛgadāvavane caturāsanake |

vidhiśakrasurāsuralokavṛtaṃ suśarīramahojjvalasarvadiśam || 9 ||



gurunirmitakaṃ sugatastavakaṃ paṭhanaṃ kurute kila yo manujaḥ |

graharogabhayaṃ nahi tasya sadā sa tu yāsyati mokṣapure supure || 10 ||



ādityādinavagrahakṛtaṃ śrīśākyasiṃhastotraṃ samāptam |